बाधमाना शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाधमाना
बाधमाने
बाधमानाः
सम्बोधन
बाधमाने
बाधमाने
बाधमानाः
द्वितीया
बाधमानाम्
बाधमाने
बाधमानाः
तृतीया
बाधमानया
बाधमानाभ्याम्
बाधमानाभिः
चतुर्थी
बाधमानायै
बाधमानाभ्याम्
बाधमानाभ्यः
पञ्चमी
बाधमानायाः
बाधमानाभ्याम्
बाधमानाभ्यः
षष्ठी
बाधमानायाः
बाधमानयोः
बाधमानानाम्
सप्तमी
बाधमानायाम्
बाधमानयोः
बाधमानासु
 
एक
द्वि
बहु
प्रथमा
बाधमाना
बाधमाने
बाधमानाः
सम्बोधन
बाधमाने
बाधमाने
बाधमानाः
द्वितीया
बाधमानाम्
बाधमाने
बाधमानाः
तृतीया
बाधमानया
बाधमानाभ्याम्
बाधमानाभिः
चतुर्थी
बाधमानायै
बाधमानाभ्याम्
बाधमानाभ्यः
पञ्चमी
बाधमानायाः
बाधमानाभ्याम्
बाधमानाभ्यः
षष्ठी
बाधमानायाः
बाधमानयोः
बाधमानानाम्
सप्तमी
बाधमानायाम्
बाधमानयोः
बाधमानासु


अन्याः