बाधमान शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
बाधमानम्
बाधमाने
बाधमानानि
सम्बोधन
बाधमान
बाधमाने
बाधमानानि
द्वितीया
बाधमानम्
बाधमाने
बाधमानानि
तृतीया
बाधमानेन
बाधमानाभ्याम्
बाधमानैः
चतुर्थी
बाधमानाय
बाधमानाभ्याम्
बाधमानेभ्यः
पञ्चमी
बाधमानात् / बाधमानाद्
बाधमानाभ्याम्
बाधमानेभ्यः
षष्ठी
बाधमानस्य
बाधमानयोः
बाधमानानाम्
सप्तमी
बाधमाने
बाधमानयोः
बाधमानेषु
 
एक
द्वि
बहु
प्रथमा
बाधमानम्
बाधमाने
बाधमानानि
सम्बोधन
बाधमान
बाधमाने
बाधमानानि
द्वितीया
बाधमानम्
बाधमाने
बाधमानानि
तृतीया
बाधमानेन
बाधमानाभ्याम्
बाधमानैः
चतुर्थी
बाधमानाय
बाधमानाभ्याम्
बाधमानेभ्यः
पञ्चमी
बाधमानात् / बाधमानाद्
बाधमानाभ्याम्
बाधमानेभ्यः
षष्ठी
बाधमानस्य
बाधमानयोः
बाधमानानाम्
सप्तमी
बाधमाने
बाधमानयोः
बाधमानेषु


अन्याः