तुदत् शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुदन्
तुदन्तौ
तुदन्तः
सम्बोधन
तुदन्
तुदन्तौ
तुदन्तः
द्वितीया
तुदन्तम्
तुदन्तौ
तुदतः
तृतीया
तुदता
तुदद्भ्याम्
तुदद्भिः
चतुर्थी
तुदते
तुदद्भ्याम्
तुदद्भ्यः
पञ्चमी
तुदतः
तुदद्भ्याम्
तुदद्भ्यः
षष्ठी
तुदतः
तुदतोः
तुदताम्
सप्तमी
तुदति
तुदतोः
तुदत्सु
 
एक
द्वि
बहु
प्रथमा
तुदन्
तुदन्तौ
तुदन्तः
सम्बोधन
तुदन्
तुदन्तौ
तुदन्तः
द्वितीया
तुदन्तम्
तुदन्तौ
तुदतः
तृतीया
तुदता
तुदद्भ्याम्
तुदद्भिः
चतुर्थी
तुदते
तुदद्भ्याम्
तुदद्भ्यः
पञ्चमी
तुदतः
तुदद्भ्याम्
तुदद्भ्यः
षष्ठी
तुदतः
तुदतोः
तुदताम्
सप्तमी
तुदति
तुदतोः
तुदत्सु


अन्याः