तुदती शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुदती
तुदत्यौ
तुदत्यः
सम्बोधन
तुदति
तुदत्यौ
तुदत्यः
द्वितीया
तुदतीम्
तुदत्यौ
तुदतीः
तृतीया
तुदत्या
तुदतीभ्याम्
तुदतीभिः
चतुर्थी
तुदत्यै
तुदतीभ्याम्
तुदतीभ्यः
पञ्चमी
तुदत्याः
तुदतीभ्याम्
तुदतीभ्यः
षष्ठी
तुदत्याः
तुदत्योः
तुदतीनाम्
सप्तमी
तुदत्याम्
तुदत्योः
तुदतीषु
 
एक
द्वि
बहु
प्रथमा
तुदती
तुदत्यौ
तुदत्यः
सम्बोधन
तुदति
तुदत्यौ
तुदत्यः
द्वितीया
तुदतीम्
तुदत्यौ
तुदतीः
तृतीया
तुदत्या
तुदतीभ्याम्
तुदतीभिः
चतुर्थी
तुदत्यै
तुदतीभ्याम्
तुदतीभ्यः
पञ्चमी
तुदत्याः
तुदतीभ्याम्
तुदतीभ्यः
षष्ठी
तुदत्याः
तुदत्योः
तुदतीनाम्
सप्तमी
तुदत्याम्
तुदत्योः
तुदतीषु


अन्याः