तुदत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
तुदत् / तुदद्
तुदन्ती / तुदती
तुदन्ति
सम्बोधन
तुदत् / तुदद्
तुदन्ती / तुदती
तुदन्ति
द्वितीया
तुदत् / तुदद्
तुदन्ती / तुदती
तुदन्ति
तृतीया
तुदता
तुदद्भ्याम्
तुदद्भिः
चतुर्थी
तुदते
तुदद्भ्याम्
तुदद्भ्यः
पञ्चमी
तुदतः
तुदद्भ्याम्
तुदद्भ्यः
षष्ठी
तुदतः
तुदतोः
तुदताम्
सप्तमी
तुदति
तुदतोः
तुदत्सु
 
एक
द्वि
बहु
प्रथमा
तुदत् / तुदद्
तुदन्ती / तुदती
तुदन्ति
सम्बोधन
तुदत् / तुदद्
तुदन्ती / तुदती
तुदन्ति
द्वितीया
तुदत् / तुदद्
तुदन्ती / तुदती
तुदन्ति
तृतीया
तुदता
तुदद्भ्याम्
तुदद्भिः
चतुर्थी
तुदते
तुदद्भ्याम्
तुदद्भ्यः
पञ्चमी
तुदतः
तुदद्भ्याम्
तुदद्भ्यः
षष्ठी
तुदतः
तुदतोः
तुदताम्
सप्तमी
तुदति
तुदतोः
तुदत्सु


अन्याः