प्रियचतुर् - (पुं) शब्दस्य तुलना


 
प्रथमा  एकवचनम्
प्रियचत्वाः
गीः
वाः
प्रथमा  द्विवचनम्
प्रियचत्वारौ
गिरौ
वारी
प्रथमा  बहुवचनम्
प्रियचत्वारः
गिरः
वारि
चत्वारः
चतस्रः
चत्वारि
सम्बोधन  एकवचनम्
प्रियचत्वः
गीः
वाः
सम्बोधन  द्विवचनम्
प्रियचत्वारौ
गिरौ
वारी
सम्बोधन  बहुवचनम्
प्रियचत्वारः
गिरः
वारि
चत्वारः
चतस्रः
चत्वारि
द्वितीया  एकवचनम्
प्रियचत्वारम्
गिरम्
वाः
द्वितीया  द्विवचनम्
प्रियचत्वारौ
गिरौ
वारी
द्वितीया  बहुवचनम्
प्रियचतुरः
गिरः
वारि
चतुरः
चतस्रः
चत्वारि
तृतीया  एकवचनम्
प्रियचतुरा
गिरा
वारा
तृतीया  द्विवचनम्
प्रियचतुर्भ्याम्
गीर्भ्याम्
वार्भ्याम्
तृतीया  बहुवचनम्
प्रियचतुर्भिः
गीर्भिः
वार्भिः
चतुर्भिः
चतसृभिः
चतुर्भिः
चतुर्थी  एकवचनम्
प्रियचतुरे
गिरे
वारे
चतुर्थी  द्विवचनम्
प्रियचतुर्भ्याम्
गीर्भ्याम्
वार्भ्याम्
चतुर्थी  बहुवचनम्
प्रियचतुर्भ्यः
गीर्भ्यः
वार्भ्यः
चतुर्भ्यः
चतसृभ्यः
चतुर्भ्यः
पञ्चमी  एकवचनम्
प्रियचतुरः
गिरः
वारः
पञ्चमी  द्विवचनम्
प्रियचतुर्भ्याम्
गीर्भ्याम्
वार्भ्याम्
पञ्चमी  बहुवचनम्
प्रियचतुर्भ्यः
गीर्भ्यः
वार्भ्यः
चतुर्भ्यः
चतसृभ्यः
चतुर्भ्यः
षष्ठी  एकवचनम्
प्रियचतुरः
गिरः
वारः
षष्ठी  द्विवचनम्
प्रियचतुरोः
गिरोः
वारोः
षष्ठी  बहुवचनम्
प्रियचतुराम्
गिराम्
वाराम्
चतुर्णाम्
चतसृणाम्
चतुर्णाम्
सप्तमी  एकवचनम्
प्रियचतुरि
गिरि
वारि
सप्तमी  द्विवचनम्
प्रियचतुरोः
गिरोः
वारोः
सप्तमी  बहुवचनम्
प्रियचतुर्षु
गीर्षु
वार्षु
चतुर्षु
चतसृषु
चतुर्षु
प्रथमा  एकवचनम्
प्रियचत्वाः
प्रथमा  द्विवचनम्
प्रियचत्वारौ
प्रथमा  बहुवचनम्
प्रियचत्वारः
चत्वारः
चत्वारि
सम्बोधन  एकवचनम्
प्रियचत्वः
सम्बोधन  द्विवचनम्
प्रियचत्वारौ
सम्बोधन  बहुवचनम्
प्रियचत्वारः
चत्वारः
चत्वारि
द्वितीया  एकवचनम्
प्रियचत्वारम्
द्वितीया  द्विवचनम्
प्रियचत्वारौ
द्वितीया  बहुवचनम्
प्रियचतुरः
चत्वारि
तृतीया  एकवचनम्
प्रियचतुरा
तृतीया  द्विवचनम्
प्रियचतुर्भ्याम्
गीर्भ्याम्
वार्भ्याम्
तृतीया  बहुवचनम्
प्रियचतुर्भिः
गीर्भिः
वार्भिः
चतुर्भिः
चतुर्भिः
चतुर्थी  एकवचनम्
प्रियचतुरे
चतुर्थी  द्विवचनम्
प्रियचतुर्भ्याम्
गीर्भ्याम्
वार्भ्याम्
चतुर्थी  बहुवचनम्
प्रियचतुर्भ्यः
गीर्भ्यः
वार्भ्यः
चतुर्भ्यः
चतसृभ्यः
चतुर्भ्यः
पञ्चमी  एकवचनम्
प्रियचतुरः
पञ्चमी  द्विवचनम्
प्रियचतुर्भ्याम्
गीर्भ्याम्
वार्भ्याम्
पञ्चमी  बहुवचनम्
प्रियचतुर्भ्यः
गीर्भ्यः
वार्भ्यः
चतुर्भ्यः
चतसृभ्यः
चतुर्भ्यः
षष्ठी  एकवचनम्
प्रियचतुरः
षष्ठी  द्विवचनम्
प्रियचतुरोः
षष्ठी  बहुवचनम्
प्रियचतुराम्
वाराम्
चतुर्णाम्
चतसृणाम्
चतुर्णाम्
सप्तमी  एकवचनम्
प्रियचतुरि
सप्तमी  द्विवचनम्
प्रियचतुरोः
सप्तमी  बहुवचनम्
प्रियचतुर्षु
वार्षु
चतुर्षु
चतुर्षु