चतुर् शब्दरूपाणि

(स्त्रीलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चतस्रः
सम्बोधन
चतस्रः
द्वितीया
चतस्रः
तृतीया
चतसृभिः
चतुर्थी
चतसृभ्यः
पञ्चमी
चतसृभ्यः
षष्ठी
चतसृणाम्
सप्तमी
चतसृषु
 
एक
द्वि
बहु
प्रथमा
चतस्रः
सम्बोधन
चतस्रः
द्वितीया
चतस्रः
तृतीया
चतसृभिः
चतुर्थी
चतसृभ्यः
पञ्चमी
चतसृभ्यः
षष्ठी
चतसृणाम्
सप्तमी
चतसृषु


अन्याः