चतुर् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
चत्वारि
सम्बोधन
चत्वारि
द्वितीया
चत्वारि
तृतीया
चतुर्भिः
चतुर्थी
चतुर्भ्यः
पञ्चमी
चतुर्भ्यः
षष्ठी
चतुर्णाम्
सप्तमी
चतुर्षु
 
एक
द्वि
बहु
प्रथमा
चत्वारि
सम्बोधन
चत्वारि
द्वितीया
चत्वारि
तृतीया
चतुर्भिः
चतुर्थी
चतुर्भ्यः
पञ्चमी
चतुर्भ्यः
षष्ठी
चतुर्णाम्
सप्तमी
चतुर्षु


अन्याः