कृदन्तरूपाणि - स्रम्भ् + सन् - स्रम्भुँ प्रमादे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सिस्रम्भिषणम्
अनीयर्
सिस्रम्भिषणीयः - सिस्रम्भिषणीया
ण्वुल्
सिस्रम्भिषकः - सिस्रम्भिषिका
तुमुँन्
सिस्रम्भिषितुम्
तव्य
सिस्रम्भिषितव्यः - सिस्रम्भिषितव्या
तृच्
सिस्रम्भिषिता - सिस्रम्भिषित्री
क्त्वा
सिस्रम्भिषित्वा
क्तवतुँ
सिस्रम्भिषितवान् - सिस्रम्भिषितवती
क्त
सिस्रम्भिषितः - सिस्रम्भिषिता
शानच्
सिस्रम्भिषमाणः - सिस्रम्भिषमाणा
यत्
सिस्रम्भिष्यः - सिस्रम्भिष्या
अच्
सिस्रम्भिषः - सिस्रम्भिषा
घञ्
सिस्रम्भिषः
सिस्रम्भिषा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः