कृदन्तरूपाणि - स्रम्भ् + णिच् - स्रम्भुँ प्रमादे इत्येके - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
स्रम्भणम्
अनीयर्
स्रम्भणीयः - स्रम्भणीया
ण्वुल्
स्रम्भकः - स्रम्भिका
तुमुँन्
स्रम्भयितुम्
तव्य
स्रम्भयितव्यः - स्रम्भयितव्या
तृच्
स्रम्भयिता - स्रम्भयित्री
क्त्वा
स्रम्भयित्वा
क्तवतुँ
स्रम्भितवान् - स्रम्भितवती
क्त
स्रम्भितः - स्रम्भिता
शतृँ
स्रम्भयन् - स्रम्भयन्ती
शानच्
स्रम्भयमाणः - स्रम्भयमाणा
यत्
स्रम्भ्यः - स्रम्भ्या
अच्
स्रम्भः - स्रम्भा
युच्
स्रम्भणा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः