कृदन्तरूपाणि - सु + श्लङ्क् + सन् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशिश्लङ्किषणम्
अनीयर्
सुशिश्लङ्किषणीयः - सुशिश्लङ्किषणीया
ण्वुल्
सुशिश्लङ्किषकः - सुशिश्लङ्किषिका
तुमुँन्
सुशिश्लङ्किषितुम्
तव्य
सुशिश्लङ्किषितव्यः - सुशिश्लङ्किषितव्या
तृच्
सुशिश्लङ्किषिता - सुशिश्लङ्किषित्री
ल्यप्
सुशिश्लङ्किष्य
क्तवतुँ
सुशिश्लङ्किषितवान् - सुशिश्लङ्किषितवती
क्त
सुशिश्लङ्किषितः - सुशिश्लङ्किषिता
शानच्
सुशिश्लङ्किषमाणः - सुशिश्लङ्किषमाणा
यत्
सुशिश्लङ्किष्यः - सुशिश्लङ्किष्या
अच्
सुशिश्लङ्किषः - सुशिश्लङ्किषा
घञ्
सुशिश्लङ्किषः
सुशिश्लङ्किषा


सनादि प्रत्ययाः

उपसर्गाः