कृदन्तरूपाणि - सु + श्लङ्क् + यङ् - श्लकिँ गतौ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुशाश्लङ्कनम्
अनीयर्
सुशाश्लङ्कनीयः - सुशाश्लङ्कनीया
ण्वुल्
सुशाश्लङ्ककः - सुशाश्लङ्किका
तुमुँन्
सुशाश्लङ्कितुम्
तव्य
सुशाश्लङ्कितव्यः - सुशाश्लङ्कितव्या
तृच्
सुशाश्लङ्किता - सुशाश्लङ्कित्री
ल्यप्
सुशाश्लङ्क्य
क्तवतुँ
सुशाश्लङ्कितवान् - सुशाश्लङ्कितवती
क्त
सुशाश्लङ्कितः - सुशाश्लङ्किता
शानच्
सुशाश्लङ्क्यमानः - सुशाश्लङ्क्यमाना
यत्
सुशाश्लङ्क्यः - सुशाश्लङ्क्या
घञ्
सुशाश्लङ्कः
सुशाश्लङ्का


सनादि प्रत्ययाः

उपसर्गाः