कृदन्तरूपाणि - सु + मस्क् + णिच्+सन् - मस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुमिमस्कयिषणम्
अनीयर्
सुमिमस्कयिषणीयः - सुमिमस्कयिषणीया
ण्वुल्
सुमिमस्कयिषकः - सुमिमस्कयिषिका
तुमुँन्
सुमिमस्कयिषितुम्
तव्य
सुमिमस्कयिषितव्यः - सुमिमस्कयिषितव्या
तृच्
सुमिमस्कयिषिता - सुमिमस्कयिषित्री
ल्यप्
सुमिमस्कयिष्य
क्तवतुँ
सुमिमस्कयिषितवान् - सुमिमस्कयिषितवती
क्त
सुमिमस्कयिषितः - सुमिमस्कयिषिता
शतृँ
सुमिमस्कयिषन् - सुमिमस्कयिषन्ती
शानच्
सुमिमस्कयिषमाणः - सुमिमस्कयिषमाणा
यत्
सुमिमस्कयिष्यः - सुमिमस्कयिष्या
अच्
सुमिमस्कयिषः - सुमिमस्कयिषा
घञ्
सुमिमस्कयिषः
सुमिमस्कयिषा


सनादि प्रत्ययाः

उपसर्गाः