कृदन्तरूपाणि - अपि + मस्क् + णिच्+सन् - मस्कँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अपिमिमस्कयिषणम्
अनीयर्
अपिमिमस्कयिषणीयः - अपिमिमस्कयिषणीया
ण्वुल्
अपिमिमस्कयिषकः - अपिमिमस्कयिषिका
तुमुँन्
अपिमिमस्कयिषितुम्
तव्य
अपिमिमस्कयिषितव्यः - अपिमिमस्कयिषितव्या
तृच्
अपिमिमस्कयिषिता - अपिमिमस्कयिषित्री
ल्यप्
अपिमिमस्कयिष्य
क्तवतुँ
अपिमिमस्कयिषितवान् - अपिमिमस्कयिषितवती
क्त
अपिमिमस्कयिषितः - अपिमिमस्कयिषिता
शतृँ
अपिमिमस्कयिषन् - अपिमिमस्कयिषन्ती
शानच्
अपिमिमस्कयिषमाणः - अपिमिमस्कयिषमाणा
यत्
अपिमिमस्कयिष्यः - अपिमिमस्कयिष्या
अच्
अपिमिमस्कयिषः - अपिमिमस्कयिषा
घञ्
अपिमिमस्कयिषः
अपिमिमस्कयिषा


सनादि प्रत्ययाः

उपसर्गाः