कृदन्तरूपाणि - सु + पर्द् + सन् - पर्दँ कुत्सिते शब्दे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुपिपर्दिषणम्
अनीयर्
सुपिपर्दिषणीयः - सुपिपर्दिषणीया
ण्वुल्
सुपिपर्दिषकः - सुपिपर्दिषिका
तुमुँन्
सुपिपर्दिषितुम्
तव्य
सुपिपर्दिषितव्यः - सुपिपर्दिषितव्या
तृच्
सुपिपर्दिषिता - सुपिपर्दिषित्री
ल्यप्
सुपिपर्दिष्य
क्तवतुँ
सुपिपर्दिषितवान् - सुपिपर्दिषितवती
क्त
सुपिपर्दिषितः - सुपिपर्दिषिता
शानच्
सुपिपर्दिषमाणः - सुपिपर्दिषमाणा
यत्
सुपिपर्दिष्यः - सुपिपर्दिष्या
अच्
सुपिपर्दिषः - सुपिपर्दिषा
घञ्
सुपिपर्दिषः
सुपिपर्दिषा


सनादि प्रत्ययाः

उपसर्गाः