कृदन्तरूपाणि - सु + नङ्ख् + णिच्+सन् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुनिनङ्खयिषणम्
अनीयर्
सुनिनङ्खयिषणीयः - सुनिनङ्खयिषणीया
ण्वुल्
सुनिनङ्खयिषकः - सुनिनङ्खयिषिका
तुमुँन्
सुनिनङ्खयिषितुम्
तव्य
सुनिनङ्खयिषितव्यः - सुनिनङ्खयिषितव्या
तृच्
सुनिनङ्खयिषिता - सुनिनङ्खयिषित्री
ल्यप्
सुनिनङ्खयिष्य
क्तवतुँ
सुनिनङ्खयिषितवान् - सुनिनङ्खयिषितवती
क्त
सुनिनङ्खयिषितः - सुनिनङ्खयिषिता
शतृँ
सुनिनङ्खयिषन् - सुनिनङ्खयिषन्ती
शानच्
सुनिनङ्खयिषमाणः - सुनिनङ्खयिषमाणा
यत्
सुनिनङ्खयिष्यः - सुनिनङ्खयिष्या
अच्
सुनिनङ्खयिषः - सुनिनङ्खयिषा
घञ्
सुनिनङ्खयिषः
सुनिनङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः