कृदन्तरूपाणि - आङ् + नङ्ख् + णिच्+सन् - णखिँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
आनिनङ्खयिषणम्
अनीयर्
आनिनङ्खयिषणीयः - आनिनङ्खयिषणीया
ण्वुल्
आनिनङ्खयिषकः - आनिनङ्खयिषिका
तुमुँन्
आनिनङ्खयिषितुम्
तव्य
आनिनङ्खयिषितव्यः - आनिनङ्खयिषितव्या
तृच्
आनिनङ्खयिषिता - आनिनङ्खयिषित्री
ल्यप्
आनिनङ्खयिष्य
क्तवतुँ
आनिनङ्खयिषितवान् - आनिनङ्खयिषितवती
क्त
आनिनङ्खयिषितः - आनिनङ्खयिषिता
शतृँ
आनिनङ्खयिषन् - आनिनङ्खयिषन्ती
शानच्
आनिनङ्खयिषमाणः - आनिनङ्खयिषमाणा
यत्
आनिनङ्खयिष्यः - आनिनङ्खयिष्या
अच्
आनिनङ्खयिषः - आनिनङ्खयिषा
घञ्
आनिनङ्खयिषः
आनिनङ्खयिषा


सनादि प्रत्ययाः

उपसर्गाः