कृदन्तरूपाणि - सु + कुन्थ् + शतृँ - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सुकुन्थत् (पुं)
सुकुन्थन्
सुकुन्थन्ती (स्त्री)
सुकुन्थन्ती
सुकुन्थत् (नपुं)
सुकुन्थत् / सुकुन्थद्