संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सु + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + तृच् (स्त्री) = सुकुन्थित्री
सु + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + अनीयर् (नपुं) = सुकुन्था
सु + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + अ = सुकुन्था
सु + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + ण्वुल् (पुं) = सुकुन्थकः
सु + कुन्थ् - कुथिँ हिंसासङ्क्लेशनयो... भ्वादिः + क (स्त्री) = सुकुन्था