कृदन्तरूपाणि - सु + कुन्थ् + क्त - कुथिँ हिंसासङ्क्लेशनयोः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सुकुन्थित (पुं)
सुकुन्थितः
सुकुन्थिता (स्त्री)
सुकुन्थिता
सुकुन्थित (नपुं)
सुकुन्थितम्