कृदन्तरूपाणि - सुह् + सन् - षुहँ चक्यर्थे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुसुहिषणम् / सुसोहिषणम्
अनीयर्
सुसुहिषणीयः / सुसोहिषणीयः - सुसुहिषणीया / सुसोहिषणीया
ण्वुल्
सुसुहिषकः / सुसोहिषकः - सुसुहिषिका / सुसोहिषिका
तुमुँन्
सुसुहिषितुम् / सुसोहिषितुम्
तव्य
सुसुहिषितव्यः / सुसोहिषितव्यः - सुसुहिषितव्या / सुसोहिषितव्या
तृच्
सुसुहिषिता / सुसोहिषिता - सुसुहिषित्री / सुसोहिषित्री
क्त्वा
सुसुहिषित्वा / सुसोहिषित्वा
क्तवतुँ
सुसुहिषितवान् / सुसोहिषितवान् - सुसुहिषितवती / सुसोहिषितवती
क्त
सुसुहिषितः / सुसोहिषितः - सुसुहिषिता / सुसोहिषिता
शतृँ
सुसुहिषन् / सुसोहिषन् - सुसुहिषन्ती / सुसोहिषन्ती
यत्
सुसुहिष्यः / सुसोहिष्यः - सुसुहिष्या / सुसोहिष्या
अच्
सुसुहिषः / सुसोहिषः - सुसुहिषा - सुसोहिषा
घञ्
सुसुहिषः / सुसोहिषः
सुसुहिषा / सुसोहिषा


सनादि प्रत्ययाः

उपसर्गाः