कृदन्तरूपाणि - सुह् + णिच्+सन् - षुहँ चक्यर्थे - दिवादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सुषोहयिषणम्
अनीयर्
सुषोहयिषणीयः - सुषोहयिषणीया
ण्वुल्
सुषोहयिषकः - सुषोहयिषिका
तुमुँन्
सुषोहयिषितुम्
तव्य
सुषोहयिषितव्यः - सुषोहयिषितव्या
तृच्
सुषोहयिषिता - सुषोहयिषित्री
क्त्वा
सुषोहयिषित्वा
क्तवतुँ
सुषोहयिषितवान् - सुषोहयिषितवती
क्त
सुषोहयिषितः - सुषोहयिषिता
शतृँ
सुषोहयिषन् - सुषोहयिषन्ती
शानच्
सुषोहयिषमाणः - सुषोहयिषमाणा
यत्
सुषोहयिष्यः - सुषोहयिष्या
अच्
सुषोहयिषः - सुषोहयिषा
घञ्
सुषोहयिषः
सुषोहयिषा


सनादि प्रत्ययाः

उपसर्गाः