कृदन्तरूपाणि - सम् + वेथ् - वेथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सव्ँवेथनम् / संवेथनम्
अनीयर्
सव्ँवेथनीयः / संवेथनीयः - सव्ँवेथनीया / संवेथनीया
ण्वुल्
सव्ँवेथकः / संवेथकः - सव्ँवेथिका / संवेथिका
तुमुँन्
सव्ँवेथितुम् / संवेथितुम्
तव्य
सव्ँवेथितव्यः / संवेथितव्यः - सव्ँवेथितव्या / संवेथितव्या
तृच्
सव्ँवेथिता / संवेथिता - सव्ँवेथित्री / संवेथित्री
ल्यप्
सव्ँवेथ्य / संवेथ्य
क्तवतुँ
सव्ँवेथितवान् / संवेथितवान् - सव्ँवेथितवती / संवेथितवती
क्त
सव्ँवेथितः / संवेथितः - सव्ँवेथिता / संवेथिता
शानच्
सव्ँवेथमानः / संवेथमानः - सव्ँवेथमाना / संवेथमाना
ण्यत्
सव्ँवेथ्यः / संवेथ्यः - सव्ँवेथ्या / संवेथ्या
अच्
सव्ँवेथः / संवेथः - सव्ँवेथा - संवेथा
घञ्
सव्ँवेथः / संवेथः
सव्ँवेथा / संवेथा


सनादि प्रत्ययाः

उपसर्गाः