कृदन्तरूपाणि - दुर् + वेथ् - वेथृँ याचने - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
दुर्वेथनम्
अनीयर्
दुर्वेथनीयः - दुर्वेथनीया
ण्वुल्
दुर्वेथकः - दुर्वेथिका
तुमुँन्
दुर्वेथितुम्
तव्य
दुर्वेथितव्यः - दुर्वेथितव्या
तृच्
दुर्वेथिता - दुर्वेथित्री
ल्यप्
दुर्वेथ्य
क्तवतुँ
दुर्वेथितवान् - दुर्वेथितवती
क्त
दुर्वेथितः - दुर्वेथिता
शानच्
दुर्वेथमानः - दुर्वेथमाना
ण्यत्
दुर्वेथ्यः - दुर्वेथ्या
अच्
दुर्वेथः - दुर्वेथा
घञ्
दुर्वेथः
दुर्वेथा


सनादि प्रत्ययाः

उपसर्गाः