कृदन्तरूपाणि - सम् + लज् - ओँलजीँ व्रीडायाम् व्रीडे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सल्ँलजनम् / संलजनम्
अनीयर्
सल्ँलजनीयः / संलजनीयः - सल्ँलजनीया / संलजनीया
ण्वुल्
सल्ँलाजकः / संलाजकः - सल्ँलाजिका / संलाजिका
तुमुँन्
सल्ँलजितुम् / संलजितुम्
तव्य
सल्ँलजितव्यः / संलजितव्यः - सल्ँलजितव्या / संलजितव्या
तृच्
सल्ँलजिता / संलजिता - सल्ँलजित्री / संलजित्री
ल्यप्
सल्ँलज्य / संलज्य
क्तवतुँ
सल्ँलग्नवान् / संलग्नवान् - सल्ँलग्नवती / संलग्नवती
क्त
सल्ँलग्नः / संलग्नः - सल्ँलग्ना / संलग्ना
शानच्
सल्ँलजमानः / संलजमानः - सल्ँलजमाना / संलजमाना
ण्यत्
सल्ँलाग्यः / संलाग्यः - सल्ँलाग्या / संलाग्या
अच्
सल्ँलजः / संलजः - सल्ँलजा - संलजा
घञ्
सल्ँलागः / संलागः
क्तिन्
सल्ँलक्तिः / संलक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः