कृदन्तरूपाणि - अभि + लज् - ओँलजीँ व्रीडायाम् व्रीडे - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिलजनम्
अनीयर्
अभिलजनीयः - अभिलजनीया
ण्वुल्
अभिलाजकः - अभिलाजिका
तुमुँन्
अभिलजितुम्
तव्य
अभिलजितव्यः - अभिलजितव्या
तृच्
अभिलजिता - अभिलजित्री
ल्यप्
अभिलज्य
क्तवतुँ
अभिलग्नवान् - अभिलग्नवती
क्त
अभिलग्नः - अभिलग्ना
शानच्
अभिलजमानः - अभिलजमाना
ण्यत्
अभिलाग्यः - अभिलाग्या
अच्
अभिलजः - अभिलजा
घञ्
अभिलागः
क्तिन्
अभिलक्तिः


सनादि प्रत्ययाः

उपसर्गाः


अन्याः