कृदन्तरूपाणि - सम् + मूष् - मूषँ स्तेये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्मूषणम् / संमूषणम्
अनीयर्
सम्मूषणीयः / संमूषणीयः - सम्मूषणीया / संमूषणीया
ण्वुल्
सम्मूषकः / संमूषकः - सम्मूषिका / संमूषिका
तुमुँन्
सम्मूषितुम् / संमूषितुम्
तव्य
सम्मूषितव्यः / संमूषितव्यः - सम्मूषितव्या / संमूषितव्या
तृच्
सम्मूषिता / संमूषिता - सम्मूषित्री / संमूषित्री
ल्यप्
सम्मूष्य / संमूष्य
क्तवतुँ
सम्मूषितवान् / संमूषितवान् - सम्मूषितवती / संमूषितवती
क्त
सम्मूषितः / संमूषितः - सम्मूषिता / संमूषिता
शतृँ
सम्मूषन् / संमूषन् - सम्मूषन्ती / संमूषन्ती
ण्यत्
सम्मूष्यः / संमूष्यः - सम्मूष्या / संमूष्या
घञ्
सम्मूषः / संमूषः
सम्मूषः / संमूषः - सम्मूषा / संमूषा
सम्मूषा / संमूषा


सनादि प्रत्ययाः

उपसर्गाः