कृदन्तरूपाणि - उत् + मूष् - मूषँ स्तेये - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
उन्मूषणम् / उद्मूषणम्
अनीयर्
उन्मूषणीयः / उद्मूषणीयः - उन्मूषणीया / उद्मूषणीया
ण्वुल्
उन्मूषकः / उद्मूषकः - उन्मूषिका / उद्मूषिका
तुमुँन्
उन्मूषितुम् / उद्मूषितुम्
तव्य
उन्मूषितव्यः / उद्मूषितव्यः - उन्मूषितव्या / उद्मूषितव्या
तृच्
उन्मूषिता / उद्मूषिता - उन्मूषित्री / उद्मूषित्री
ल्यप्
उन्मूष्य / उद्मूष्य
क्तवतुँ
उन्मूषितवान् / उद्मूषितवान् - उन्मूषितवती / उद्मूषितवती
क्त
उन्मूषितः / उद्मूषितः - उन्मूषिता / उद्मूषिता
शतृँ
उन्मूषन् / उद्मूषन् - उन्मूषन्ती / उद्मूषन्ती
ण्यत्
उन्मूष्यः / उद्मूष्यः - उन्मूष्या / उद्मूष्या
घञ्
उन्मूषः / उद्मूषः
उन्मूषः / उद्मूषः - उन्मूषा / उद्मूषा
उन्मूषा / उद्मूषा


सनादि प्रत्ययाः

उपसर्गाः