कृदन्तरूपाणि - सम् + प्र + क्षै - क्षै क्षये - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्प्रक्षाणम् / संप्रक्षाणम्
अनीयर्
सम्प्रक्षाणीयः / संप्रक्षाणीयः - सम्प्रक्षाणीया / संप्रक्षाणीया
ण्वुल्
सम्प्रक्षायकः / संप्रक्षायकः - सम्प्रक्षायिका / संप्रक्षायिका
तुमुँन्
सम्प्रक्षातुम् / संप्रक्षातुम्
तव्य
सम्प्रक्षातव्यः / संप्रक्षातव्यः - सम्प्रक्षातव्या / संप्रक्षातव्या
तृच्
सम्प्रक्षाता / संप्रक्षाता - सम्प्रक्षात्री / संप्रक्षात्री
ल्यप्
सम्प्रक्षाय / संप्रक्षाय
क्तवतुँ
सम्प्रक्षामवान् / संप्रक्षामवान् - सम्प्रक्षामवती / संप्रक्षामवती
क्त
सम्प्रक्षामः / संप्रक्षामः - सम्प्रक्षामा / संप्रक्षामा
शतृँ
सम्प्रक्षायन् / संप्रक्षायन् - सम्प्रक्षायन्ती / संप्रक्षायन्ती
यत्
सम्प्रक्षेयः / संप्रक्षेयः - सम्प्रक्षेया / संप्रक्षेया
घञ्
सम्प्रक्षायः / संप्रक्षायः
सम्प्रक्षः / संप्रक्षः - सम्प्रक्षा / संप्रक्षा
अङ्
सम्प्रक्षा / संप्रक्षा


सनादि प्रत्ययाः

उपसर्गाः