कृदन्तरूपाणि - सम् + क्षै - क्षै क्षये - भ्वादिः - अनिट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्क्षाणम् / संक्षाणम्
अनीयर्
सङ्क्षाणीयः / संक्षाणीयः - सङ्क्षाणीया / संक्षाणीया
ण्वुल्
सङ्क्षायकः / संक्षायकः - सङ्क्षायिका / संक्षायिका
तुमुँन्
सङ्क्षातुम् / संक्षातुम्
तव्य
सङ्क्षातव्यः / संक्षातव्यः - सङ्क्षातव्या / संक्षातव्या
तृच्
सङ्क्षाता / संक्षाता - सङ्क्षात्री / संक्षात्री
ल्यप्
सङ्क्षाय / संक्षाय
क्तवतुँ
सङ्क्षामवान् / संक्षामवान् - सङ्क्षामवती / संक्षामवती
क्त
सङ्क्षामः / संक्षामः - सङ्क्षामा / संक्षामा
शतृँ
सङ्क्षायन् / संक्षायन् - सङ्क्षायन्ती / संक्षायन्ती
यत्
सङ्क्षेयः / संक्षेयः - सङ्क्षेया / संक्षेया
घञ्
सङ्क्षायः / संक्षायः
सङ्क्षः / संक्षः - सङ्क्षा / संक्षा
अङ्
सङ्क्षा / संक्षा


सनादि प्रत्ययाः

उपसर्गाः