कृदन्तरूपाणि - सम् + पील् - पीलँ प्रतिष्टम्भे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पीलनम् / संपीलनम्
अनीयर्
सम्पीलनीयः / संपीलनीयः - सम्पीलनीया / संपीलनीया
ण्वुल्
सम्पीलकः / संपीलकः - सम्पीलिका / संपीलिका
तुमुँन्
सम्पीलितुम् / संपीलितुम्
तव्य
सम्पीलितव्यः / संपीलितव्यः - सम्पीलितव्या / संपीलितव्या
तृच्
सम्पीलिता / संपीलिता - सम्पीलित्री / संपीलित्री
ल्यप्
सम्पील्य / संपील्य
क्तवतुँ
सम्पीलितवान् / संपीलितवान् - सम्पीलितवती / संपीलितवती
क्त
सम्पीलितः / संपीलितः - सम्पीलिता / संपीलिता
शतृँ
सम्पीलन् / संपीलन् - सम्पीलन्ती / संपीलन्ती
ण्यत्
सम्पील्यः / संपील्यः - सम्पील्या / संपील्या
घञ्
सम्पीलः / संपीलः
सम्पीलः / संपीलः - सम्पीला / संपीला
सम्पीला / संपीला


सनादि प्रत्ययाः

उपसर्गाः