कृदन्तरूपाणि - परा + पील् - पीलँ प्रतिष्टम्भे - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापीलनम्
अनीयर्
परापीलनीयः - परापीलनीया
ण्वुल्
परापीलकः - परापीलिका
तुमुँन्
परापीलितुम्
तव्य
परापीलितव्यः - परापीलितव्या
तृच्
परापीलिता - परापीलित्री
ल्यप्
परापील्य
क्तवतुँ
परापीलितवान् - परापीलितवती
क्त
परापीलितः - परापीलिता
शतृँ
परापीलन् - परापीलन्ती
ण्यत्
परापील्यः - परापील्या
घञ्
परापीलः
परापीलः - परापीला
परापीला


सनादि प्रत्ययाः

उपसर्गाः