कृदन्तरूपाणि - सम् + पल् - पलँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सम्पलनम् / संपलनम्
अनीयर्
सम्पलनीयः / संपलनीयः - सम्पलनीया / संपलनीया
ण्वुल्
सम्पालकः / संपालकः - सम्पालिका / संपालिका
तुमुँन्
सम्पलितुम् / संपलितुम्
तव्य
सम्पलितव्यः / संपलितव्यः - सम्पलितव्या / संपलितव्या
तृच्
सम्पलिता / संपलिता - सम्पलित्री / संपलित्री
ल्यप्
सम्पल्य / संपल्य
क्तवतुँ
सम्पलितवान् / संपलितवान् - सम्पलितवती / संपलितवती
क्त
सम्पलितः / संपलितः - सम्पलिता / संपलिता
शतृँ
सम्पलन् / संपलन् - सम्पलन्ती / संपलन्ती
ण्यत्
सम्पाल्यः / संपाल्यः - सम्पाल्या / संपाल्या
अच्
सम्पलः / संपलः - सम्पला - संपला
घञ्
सम्पालः / संपालः
क्तिन्
सम्पल्तिः / संपल्तिः
अङ्
सम्पला / संपला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः