कृदन्तरूपाणि - परा + पल् - पलँ गतौ - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परापलनम्
अनीयर्
परापलनीयः - परापलनीया
ण्वुल्
परापालकः - परापालिका
तुमुँन्
परापलितुम्
तव्य
परापलितव्यः - परापलितव्या
तृच्
परापलिता - परापलित्री
ल्यप्
परापल्य
क्तवतुँ
परापलितवान् - परापलितवती
क्त
परापलितः - परापलिता
शतृँ
परापलन् - परापलन्ती
ण्यत्
परापाल्यः - परापाल्या
अच्
परापलः - परापला
घञ्
परापालः
क्तिन्
परापल्तिः
अङ्
परापला


सनादि प्रत्ययाः

उपसर्गाः


अन्याः