कृदन्तरूपाणि - सम् + नख् + क्तवतुँ - णखँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सन्नखितवत् (पुं)
सन्नखितवान्
संनखितवत् (पुं)
संनखितवान्
सन्नखितवती (स्त्री)
सन्नखितवती
संनखितवती (स्त्री)
संनखितवती
सन्नखितवत् (नपुं)
सन्नखितवत् / सन्नखितवद्
संनखितवत् (नपुं)
संनखितवत् / संनखितवद्