संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + नख् - णखँ गत्यर्थः भ्वादिः + तव्य (स्त्री) = सन्नखितवत् / सन्नखितवद् / संनखितवत् / संनखितवद्
सम् + नख् - णखँ गत्यर्थः भ्वादिः + ण्यत् (पुं) = सन्नाख्यः
सम् + नख् - णखँ गत्यर्थः भ्वादिः + तुमुँन् = संनखितुम्
सम् + नख् - णखँ गत्यर्थः भ्वादिः + क्तिन् = सन्नखितवत् / सन्नखितवद् / संनखितवत् / संनखितवद्
सम् + नख् - णखँ गत्यर्थः भ्वादिः + क्तवतुँ (स्त्री) = संनखितवती