कृदन्तरूपाणि - सम् + दुल् - दुलँ उत्क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दोलनम् / संदोलनम्
अनीयर्
सन्दोलनीयः / संदोलनीयः - सन्दोलनीया / संदोलनीया
ण्वुल्
सन्दोलकः / संदोलकः - सन्दोलिका / संदोलिका
तुमुँन्
सन्दोलयितुम् / संदोलयितुम्
तव्य
सन्दोलयितव्यः / संदोलयितव्यः - सन्दोलयितव्या / संदोलयितव्या
तृच्
सन्दोलयिता / संदोलयिता - सन्दोलयित्री / संदोलयित्री
ल्यप्
सन्दोल्य / संदोल्य
क्तवतुँ
सन्दोलितवान् / संदोलितवान् - सन्दोलितवती / संदोलितवती
क्त
सन्दोलितः / संदोलितः - सन्दोलिता / संदोलिता
शतृँ
सन्दोलयन् / संदोलयन् - सन्दोलयन्ती / संदोलयन्ती
शानच्
सन्दोलयमानः / संदोलयमानः - सन्दोलयमाना / संदोलयमाना
यत्
सन्दोल्यः / संदोल्यः - सन्दोल्या / संदोल्या
अच्
सन्दोलः / संदोलः - सन्दोला - संदोला
युच्
सन्दोलना / संदोलना


सनादि प्रत्ययाः

उपसर्गाः