कृदन्तरूपाणि - परा + दुल् - दुलँ उत्क्षेपे - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परादोलनम्
अनीयर्
परादोलनीयः - परादोलनीया
ण्वुल्
परादोलकः - परादोलिका
तुमुँन्
परादोलयितुम्
तव्य
परादोलयितव्यः - परादोलयितव्या
तृच्
परादोलयिता - परादोलयित्री
ल्यप्
परादोल्य
क्तवतुँ
परादोलितवान् - परादोलितवती
क्त
परादोलितः - परादोलिता
शतृँ
परादोलयन् - परादोलयन्ती
शानच्
परादोलयमानः - परादोलयमाना
यत्
परादोल्यः - परादोल्या
अच्
परादोलः - परादोला
युच्
परादोलना


सनादि प्रत्ययाः

उपसर्गाः