कृदन्तरूपाणि - सम् + दस् - दसँ दर्शनदंशनयोः इत्यप्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्दासनम् / संदासनम्
अनीयर्
सन्दासनीयः / संदासनीयः - सन्दासनीया / संदासनीया
ण्वुल्
सन्दासकः / संदासकः - सन्दासिका / संदासिका
तुमुँन्
सन्दासयितुम् / संदासयितुम्
तव्य
सन्दासयितव्यः / संदासयितव्यः - सन्दासयितव्या / संदासयितव्या
तृच्
सन्दासयिता / संदासयिता - सन्दासयित्री / संदासयित्री
ल्यप्
सन्दास्य / संदास्य
क्तवतुँ
सन्दासितवान् / संदासितवान् - सन्दासितवती / संदासितवती
क्त
सन्दासितः / संदासितः - सन्दासिता / संदासिता
शानच्
सन्दासयमानः / संदासयमानः - सन्दासयमाना / संदासयमाना
यत्
सन्दास्यः / संदास्यः - सन्दास्या / संदास्या
अच्
सन्दासः / संदासः - सन्दासा - संदासा
युच्
सन्दासना / संदासना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः