कृदन्तरूपाणि - अभि + दस् - दसँ दर्शनदंशनयोः इत्यप्येके - चुरादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिदासनम्
अनीयर्
अभिदासनीयः - अभिदासनीया
ण्वुल्
अभिदासकः - अभिदासिका
तुमुँन्
अभिदासयितुम्
तव्य
अभिदासयितव्यः - अभिदासयितव्या
तृच्
अभिदासयिता - अभिदासयित्री
ल्यप्
अभिदास्य
क्तवतुँ
अभिदासितवान् - अभिदासितवती
क्त
अभिदासितः - अभिदासिता
शानच्
अभिदासयमानः - अभिदासयमाना
यत्
अभिदास्यः - अभिदास्या
अच्
अभिदासः - अभिदासा
युच्
अभिदासना


सनादि प्रत्ययाः

उपसर्गाः


अन्याः