कृदन्तरूपाणि - सम् + ताय् - तायृँ सन्तानपालनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सन्तायनम् / संतायनम्
अनीयर्
सन्तायनीयः / संतायनीयः - सन्तायनीया / संतायनीया
ण्वुल्
सन्तायकः / संतायकः - सन्तायिका / संतायिका
तुमुँन्
सन्तायितुम् / संतायितुम्
तव्य
सन्तायितव्यः / संतायितव्यः - सन्तायितव्या / संतायितव्या
तृच्
सन्तायिता / संतायिता - सन्तायित्री / संतायित्री
ल्यप्
सन्ताय्य / संताय्य
क्तवतुँ
सन्तायितवान् / संतायितवान् - सन्तायितवती / संतायितवती
क्त
सन्तायितः / संतायितः - सन्तायिता / संतायिता
शानच्
सन्तायमानः / संतायमानः - सन्तायमाना / संतायमाना
ण्यत्
सन्ताय्यः / संताय्यः - सन्ताय्या / संताय्या
अच्
सन्तायः / संतायः - सन्ताया - संताया
घञ्
सन्तायः / संतायः
सन्ताया / संताया


सनादि प्रत्ययाः

उपसर्गाः