कृदन्तरूपाणि - परा + ताय् - तायृँ सन्तानपालनयोः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परातायनम्
अनीयर्
परातायनीयः - परातायनीया
ण्वुल्
परातायकः - परातायिका
तुमुँन्
परातायितुम्
तव्य
परातायितव्यः - परातायितव्या
तृच्
परातायिता - परातायित्री
ल्यप्
पराताय्य
क्तवतुँ
परातायितवान् - परातायितवती
क्त
परातायितः - परातायिता
शानच्
परातायमानः - परातायमाना
ण्यत्
पराताय्यः - पराताय्या
अच्
परातायः - पराताया
घञ्
परातायः
पराताया


सनादि प्रत्ययाः

उपसर्गाः