कृदन्तरूपाणि - सम् + टिक् + क्तवतुँ - टिकृँ गत्यर्थः - भ्वादिः - सेट्


 
प्रातिपदिकम्
प्रथमा एकवचनम्
सण्टिकितवत् (पुं)
सण्टिकितवान्
संटिकितवत् (पुं)
संटिकितवान्
सण्टिकितवती (स्त्री)
सण्टिकितवती
संटिकितवती (स्त्री)
संटिकितवती
सण्टिकितवत् (नपुं)
सण्टिकितवत् / सण्टिकितवद्
संटिकितवत् (नपुं)
संटिकितवत् / संटिकितवद्