संस्कृत कृत् प्रत्ययानाम् अभ्यासाः - समीचीनम् असमीचीनं वा सूचयत

समीचीनम् असमीचीनं वा सूचयत

सम् + टिक् - टिकृँ गत्यर्थः भ्वादिः + तृच् (नपुं) = सण्टेकितृ
सम् + टिक् - टिकृँ गत्यर्थः भ्वादिः + ल्यप् = संटिक्य
सम् + टिक् - टिकृँ गत्यर्थः भ्वादिः + क्तिन् = सण्टिक्तिः
सम् + टिक् - टिकृँ गत्यर्थः भ्वादिः + क्त (स्त्री) = सण्टेकः / संटेकः
सम् + टिक् - टिकृँ गत्यर्थः भ्वादिः + घञ् = सण्टिक्तिः / संटिक्तिः