कृदन्तरूपाणि - सम् + टिक् - टिकृँ गत्यर्थः - भ्वादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सण्टेकनम् / संटेकनम्
अनीयर्
सण्टेकनीयः / संटेकनीयः - सण्टेकनीया / संटेकनीया
ण्वुल्
सण्टेककः / संटेककः - सण्टेकिका / संटेकिका
तुमुँन्
सण्टेकितुम् / संटेकितुम्
तव्य
सण्टेकितव्यः / संटेकितव्यः - सण्टेकितव्या / संटेकितव्या
तृच्
सण्टेकिता / संटेकिता - सण्टेकित्री / संटेकित्री
ल्यप्
सण्टिक्य / संटिक्य
क्तवतुँ
सण्टिकितवान् / संटिकितवान् - सण्टिकितवती / संटिकितवती
क्त
सण्टिकितः / संटिकितः - सण्टिकिता / संटिकिता
शानच्
सण्टेकमानः / संटेकमानः - सण्टेकमाना / संटेकमाना
ण्यत्
सण्टेक्यः / संटेक्यः - सण्टेक्या / संटेक्या
घञ्
सण्टेकः / संटेकः
सण्टिकः / संटिकः - सण्टिका / संटिका
क्तिन्
सण्टिक्तिः / संटिक्तिः


सनादि प्रत्ययाः

उपसर्गाः