कृदन्तरूपाणि - सम् + गृह् - गृहूँ ग्रहणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गर्हणम् / संगर्हणम्
अनीयर्
सङ्गर्हणीयः / संगर्हणीयः - सङ्गर्हणीया / संगर्हणीया
ण्वुल्
सङ्गर्हकः / संगर्हकः - सङ्गर्हिका / संगर्हिका
तुमुँन्
सङ्गर्हितुम् / संगर्हितुम् / सङ्गर्ढुम् / संगर्ढुम्
तव्य
सङ्गर्हितव्यः / संगर्हितव्यः / सङ्गर्ढव्यः / संगर्ढव्यः - सङ्गर्हितव्या / संगर्हितव्या / सङ्गर्ढव्या / संगर्ढव्या
तृच्
सङ्गर्हिता / संगर्हिता / सङ्गर्ढा / संगर्ढा - सङ्गर्हित्री / संगर्हित्री / सङ्गर्ढ्री / संगर्ढ्री
ल्यप्
सङ्गृह्य / संगृह्य
क्तवतुँ
सङ्गृढवान् / संगृढवान् - सङ्गृढवती / संगृढवती
क्त
सङ्गृढः / संगृढः - सङ्गृढा / संगृढा
शानच्
सङ्गर्हमाणः / संगर्हमाणः - सङ्गर्हमाणा / संगर्हमाणा
क्यप्
सङ्गृह्यः / संगृह्यः - सङ्गृह्या / संगृह्या
घञ्
सङ्गर्हः / संगर्हः
सङ्गृहः / संगृहः - सङ्गृहा / संगृहा
क्तिन्
सङ्गृढिः / संगृढिः


सनादि प्रत्ययाः

उपसर्गाः