कृदन्तरूपाणि - परा + गृह् - गृहूँ ग्रहणे - भ्वादिः - वेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
परागर्हणम्
अनीयर्
परागर्हणीयः - परागर्हणीया
ण्वुल्
परागर्हकः - परागर्हिका
तुमुँन्
परागर्हितुम् / परागर्ढुम्
तव्य
परागर्हितव्यः / परागर्ढव्यः - परागर्हितव्या / परागर्ढव्या
तृच्
परागर्हिता / परागर्ढा - परागर्हित्री / परागर्ढ्री
ल्यप्
परागृह्य
क्तवतुँ
परागृढवान् - परागृढवती
क्त
परागृढः - परागृढा
शानच्
परागर्हमाणः - परागर्हमाणा
क्यप्
परागृह्यः - परागृह्या
घञ्
परागर्हः
परागृहः - परागृहा
क्तिन्
परागृढिः


सनादि प्रत्ययाः

उपसर्गाः