कृदन्तरूपाणि - सम् + गुर् - गुरीँ उद्यमने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गुरणम् / संगुरणम्
अनीयर्
सङ्गुरणीयः / संगुरणीयः - सङ्गुरणीया / संगुरणीया
ण्वुल्
सङ्गोरकः / संगोरकः - सङ्गोरिका / संगोरिका
तुमुँन्
सङ्गुरितुम् / संगुरितुम्
तव्य
सङ्गुरितव्यः / संगुरितव्यः - सङ्गुरितव्या / संगुरितव्या
तृच्
सङ्गुरिता / संगुरिता - सङ्गुरित्री / संगुरित्री
ल्यप्
सङ्गूर्य / संगूर्य
क्तवतुँ
सङ्गूर्णवान् / संगूर्णवान् - सङ्गूर्णवती / संगूर्णवती
क्त
सङ्गूर्णः / संगूर्णः - सङ्गूर्णा / संगूर्णा
शानच्
सङ्गुरमाणः / संगुरमाणः - सङ्गुरमाणा / संगुरमाणा
ण्यत्
सङ्गोर्यः / संगोर्यः - सङ्गोर्या / संगोर्या
घञ्
सङ्गोरः / संगोरः
सङ्गुरः / संगुरः - सङ्गुरा / संगुरा
क्तिन्
सङ्गूर्तिः / संगूर्तिः


सनादि प्रत्ययाः

उपसर्गाः