कृदन्तरूपाणि - अभि + गुर् - गुरीँ उद्यमने - तुदादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
अभिगुरणम्
अनीयर्
अभिगुरणीयः - अभिगुरणीया
ण्वुल्
अभिगोरकः - अभिगोरिका
तुमुँन्
अभिगुरितुम्
तव्य
अभिगुरितव्यः - अभिगुरितव्या
तृच्
अभिगुरिता - अभिगुरित्री
ल्यप्
अभिगूर्य
क्तवतुँ
अभिगूर्णवान् - अभिगूर्णवती
क्त
अभिगूर्णः - अभिगूर्णा
शानच्
अभिगुरमाणः - अभिगुरमाणा
ण्यत्
अभिगोर्यः - अभिगोर्या
घञ्
अभिगोरः
अभिगुरः - अभिगुरा
क्तिन्
अभिगूर्तिः


सनादि प्रत्ययाः

उपसर्गाः