कृदन्तरूपाणि - सम् + गुध् - गुधँ रोषे - क्र्यादिः - सेट्


कृत् प्रत्ययाः
कृदन्तरूपाणि
ल्युट्
सङ्गोधनम् / संगोधनम्
अनीयर्
सङ्गोधनीयः / संगोधनीयः - सङ्गोधनीया / संगोधनीया
ण्वुल्
सङ्गोधकः / संगोधकः - सङ्गोधिका / संगोधिका
तुमुँन्
सङ्गोधितुम् / संगोधितुम्
तव्य
सङ्गोधितव्यः / संगोधितव्यः - सङ्गोधितव्या / संगोधितव्या
तृच्
सङ्गोधिता / संगोधिता - सङ्गोधित्री / संगोधित्री
ल्यप्
सङ्गुध्य / संगुध्य
क्तवतुँ
सङ्गुधितवान् / संगुधितवान् - सङ्गुधितवती / संगुधितवती
क्त
सङ्गुधितः / संगुधितः - सङ्गुधिता / संगुधिता
शतृँ
सङ्गुध्नन् / संगुध्नन् - सङ्गुध्नती / संगुध्नती
ण्यत्
सङ्गोध्यः / संगोध्यः - सङ्गोध्या / संगोध्या
घञ्
सङ्गोधः / संगोधः
सङ्गुधः / संगुधः - सङ्गुधा / संगुधा
अङ्
सङ्गोधा / संगोधा


सनादि प्रत्ययाः

उपसर्गाः


अन्याः